B 378-16 Vivāhakarman

Manuscript culture infobox

Filmed in: B 378/16
Title: Vivāhakarman
Dimensions: 22.9 x 10 cm x 27 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2207
Remarks:

Reel No. B 378-16

Inventory No. 88450

Title Vivāhakarman

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 22.9 x 10.0 cm

Binding Hole(s)

Folios 27

Lines per Folio 18-22

Foliation none

Scribe Manarāma

Date of Copying NS 826

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2207

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgurubhyo namaḥ ||


oṃ brahmaṇe namaḥ ||


tato jāmātā āmantraṇavidhir likhyate || ādau śvaśura ācamanaṃ kṛtya(!) tilakaṃ kuryāt || || tataḥ

sūryārghaḥ || vākyaṃ || asmat putrī kanyādāna jāmātā āmantraṇapūjāṃ kartuṃ śrīsūryāya arghaṃ

namaḥ || oṃ ākṛṣṇē || rātriścet || oṃ agnirmūrddhā || || tataḥ puṣpabhājanaṃ || oṃ siddhir astu || || (exp. 2b1–14)


End

yathādityasya svacchāyā yathā candrasya rohini(!) yathā gaṇapateś ca buddhimatī yathā tejānu sūryā yathā agastyasya lopāmudrā yathā yogśvarasya maitreyī yathāa brahmaṇa sāvitrī yathā viṣṇorukmini(!) yathā umā paśupateḥ evaṃ tubhyaṃ(!) imāṃ gṛhe vasatu vasoddārā(!) suprītā bhavantu || athāto maṅgalāni māhendra vāruṇa śobhavāṇi (!) suśobhaṇāni(!)1 || śubha || (exp. 31b11–22)

Colophon

iti samañjayavidhi(!) samāptaḥ || || śubhaṃ bhūyāt || saṃ 826 kārttika śudi 1 || śubham astu sarvadā paśaccheyā liṣiti śrīmanarāmadevana || śubha || (exp. 29a14–19)



Microfilm Details

Reel No. B 378/16

Date of Filming 12-12-1972

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 09-08-2011

Bibliography